Declension table of ?samarasīkaraṇa

Deva

NeuterSingularDualPlural
Nominativesamarasīkaraṇam samarasīkaraṇe samarasīkaraṇāni
Vocativesamarasīkaraṇa samarasīkaraṇe samarasīkaraṇāni
Accusativesamarasīkaraṇam samarasīkaraṇe samarasīkaraṇāni
Instrumentalsamarasīkaraṇena samarasīkaraṇābhyām samarasīkaraṇaiḥ
Dativesamarasīkaraṇāya samarasīkaraṇābhyām samarasīkaraṇebhyaḥ
Ablativesamarasīkaraṇāt samarasīkaraṇābhyām samarasīkaraṇebhyaḥ
Genitivesamarasīkaraṇasya samarasīkaraṇayoḥ samarasīkaraṇānām
Locativesamarasīkaraṇe samarasīkaraṇayoḥ samarasīkaraṇeṣu

Compound samarasīkaraṇa -

Adverb -samarasīkaraṇam -samarasīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria