Declension table of samarasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativesamarasārasaṅgrahaḥ samarasārasaṅgrahau samarasārasaṅgrahāḥ
Vocativesamarasārasaṅgraha samarasārasaṅgrahau samarasārasaṅgrahāḥ
Accusativesamarasārasaṅgraham samarasārasaṅgrahau samarasārasaṅgrahān
Instrumentalsamarasārasaṅgraheṇa samarasārasaṅgrahābhyām samarasārasaṅgrahaiḥ
Dativesamarasārasaṅgrahāya samarasārasaṅgrahābhyām samarasārasaṅgrahebhyaḥ
Ablativesamarasārasaṅgrahāt samarasārasaṅgrahābhyām samarasārasaṅgrahebhyaḥ
Genitivesamarasārasaṅgrahasya samarasārasaṅgrahayoḥ samarasārasaṅgrahāṇām
Locativesamarasārasaṅgrahe samarasārasaṅgrahayoḥ samarasārasaṅgraheṣu

Compound samarasārasaṅgraha -

Adverb -samarasārasaṅgraham -samarasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria