Declension table of ?samarakarman

Deva

NeuterSingularDualPlural
Nominativesamarakarma samarakarmaṇī samarakarmāṇi
Vocativesamarakarman samarakarma samarakarmaṇī samarakarmāṇi
Accusativesamarakarma samarakarmaṇī samarakarmāṇi
Instrumentalsamarakarmaṇā samarakarmabhyām samarakarmabhiḥ
Dativesamarakarmaṇe samarakarmabhyām samarakarmabhyaḥ
Ablativesamarakarmaṇaḥ samarakarmabhyām samarakarmabhyaḥ
Genitivesamarakarmaṇaḥ samarakarmaṇoḥ samarakarmaṇām
Locativesamarakarmaṇi samarakarmaṇoḥ samarakarmasu

Compound samarakarma -

Adverb -samarakarma -samarakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria