Declension table of ?samarabhūmi

Deva

FeminineSingularDualPlural
Nominativesamarabhūmiḥ samarabhūmī samarabhūmayaḥ
Vocativesamarabhūme samarabhūmī samarabhūmayaḥ
Accusativesamarabhūmim samarabhūmī samarabhūmīḥ
Instrumentalsamarabhūmyā samarabhūmibhyām samarabhūmibhiḥ
Dativesamarabhūmyai samarabhūmaye samarabhūmibhyām samarabhūmibhyaḥ
Ablativesamarabhūmyāḥ samarabhūmeḥ samarabhūmibhyām samarabhūmibhyaḥ
Genitivesamarabhūmyāḥ samarabhūmeḥ samarabhūmyoḥ samarabhūmīṇām
Locativesamarabhūmyām samarabhūmau samarabhūmyoḥ samarabhūmiṣu

Compound samarabhūmi -

Adverb -samarabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria