Declension table of ?samarabhū

Deva

FeminineSingularDualPlural
Nominativesamarabhūḥ samarabhuvau samarabhuvaḥ
Vocativesamarabhūḥ samarabhu samarabhuvau samarabhuvaḥ
Accusativesamarabhuvam samarabhuvau samarabhuvaḥ
Instrumentalsamarabhuvā samarabhūbhyām samarabhūbhiḥ
Dativesamarabhuvai samarabhuve samarabhūbhyām samarabhūbhyaḥ
Ablativesamarabhuvāḥ samarabhuvaḥ samarabhūbhyām samarabhūbhyaḥ
Genitivesamarabhuvāḥ samarabhuvaḥ samarabhuvoḥ samarabhūṇām samarabhuvām
Locativesamarabhuvi samarabhuvām samarabhuvoḥ samarabhūṣu

Compound samarabhū -

Adverb -samarabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria