Declension table of ?samapakṣapāta

Deva

NeuterSingularDualPlural
Nominativesamapakṣapātam samapakṣapāte samapakṣapātāni
Vocativesamapakṣapāta samapakṣapāte samapakṣapātāni
Accusativesamapakṣapātam samapakṣapāte samapakṣapātāni
Instrumentalsamapakṣapātena samapakṣapātābhyām samapakṣapātaiḥ
Dativesamapakṣapātāya samapakṣapātābhyām samapakṣapātebhyaḥ
Ablativesamapakṣapātāt samapakṣapātābhyām samapakṣapātebhyaḥ
Genitivesamapakṣapātasya samapakṣapātayoḥ samapakṣapātānām
Locativesamapakṣapāte samapakṣapātayoḥ samapakṣapāteṣu

Compound samapakṣapāta -

Adverb -samapakṣapātam -samapakṣapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria