Declension table of ?samanvitā

Deva

FeminineSingularDualPlural
Nominativesamanvitā samanvite samanvitāḥ
Vocativesamanvite samanvite samanvitāḥ
Accusativesamanvitām samanvite samanvitāḥ
Instrumentalsamanvitayā samanvitābhyām samanvitābhiḥ
Dativesamanvitāyai samanvitābhyām samanvitābhyaḥ
Ablativesamanvitāyāḥ samanvitābhyām samanvitābhyaḥ
Genitivesamanvitāyāḥ samanvitayoḥ samanvitānām
Locativesamanvitāyām samanvitayoḥ samanvitāsu

Adverb -samanvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria