Declension table of ?samanveṣaṇa

Deva

NeuterSingularDualPlural
Nominativesamanveṣaṇam samanveṣaṇe samanveṣaṇāni
Vocativesamanveṣaṇa samanveṣaṇe samanveṣaṇāni
Accusativesamanveṣaṇam samanveṣaṇe samanveṣaṇāni
Instrumentalsamanveṣaṇena samanveṣaṇābhyām samanveṣaṇaiḥ
Dativesamanveṣaṇāya samanveṣaṇābhyām samanveṣaṇebhyaḥ
Ablativesamanveṣaṇāt samanveṣaṇābhyām samanveṣaṇebhyaḥ
Genitivesamanveṣaṇasya samanveṣaṇayoḥ samanveṣaṇānām
Locativesamanveṣaṇe samanveṣaṇayoḥ samanveṣaṇeṣu

Compound samanveṣaṇa -

Adverb -samanveṣaṇam -samanveṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria