Declension table of ?samanvaṅgībhūtā

Deva

FeminineSingularDualPlural
Nominativesamanvaṅgībhūtā samanvaṅgībhūte samanvaṅgībhūtāḥ
Vocativesamanvaṅgībhūte samanvaṅgībhūte samanvaṅgībhūtāḥ
Accusativesamanvaṅgībhūtām samanvaṅgībhūte samanvaṅgībhūtāḥ
Instrumentalsamanvaṅgībhūtayā samanvaṅgībhūtābhyām samanvaṅgībhūtābhiḥ
Dativesamanvaṅgībhūtāyai samanvaṅgībhūtābhyām samanvaṅgībhūtābhyaḥ
Ablativesamanvaṅgībhūtāyāḥ samanvaṅgībhūtābhyām samanvaṅgībhūtābhyaḥ
Genitivesamanvaṅgībhūtāyāḥ samanvaṅgībhūtayoḥ samanvaṅgībhūtānām
Locativesamanvaṅgībhūtāyām samanvaṅgībhūtayoḥ samanvaṅgībhūtāsu

Adverb -samanvaṅgībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria