Declension table of ?samanvaṅgībhūta

Deva

MasculineSingularDualPlural
Nominativesamanvaṅgībhūtaḥ samanvaṅgībhūtau samanvaṅgībhūtāḥ
Vocativesamanvaṅgībhūta samanvaṅgībhūtau samanvaṅgībhūtāḥ
Accusativesamanvaṅgībhūtam samanvaṅgībhūtau samanvaṅgībhūtān
Instrumentalsamanvaṅgībhūtena samanvaṅgībhūtābhyām samanvaṅgībhūtaiḥ samanvaṅgībhūtebhiḥ
Dativesamanvaṅgībhūtāya samanvaṅgībhūtābhyām samanvaṅgībhūtebhyaḥ
Ablativesamanvaṅgībhūtāt samanvaṅgībhūtābhyām samanvaṅgībhūtebhyaḥ
Genitivesamanvaṅgībhūtasya samanvaṅgībhūtayoḥ samanvaṅgībhūtānām
Locativesamanvaṅgībhūte samanvaṅgībhūtayoḥ samanvaṅgībhūteṣu

Compound samanvaṅgībhūta -

Adverb -samanvaṅgībhūtam -samanvaṅgībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria