Declension table of ?samanvārambhaṇa

Deva

NeuterSingularDualPlural
Nominativesamanvārambhaṇam samanvārambhaṇe samanvārambhaṇāni
Vocativesamanvārambhaṇa samanvārambhaṇe samanvārambhaṇāni
Accusativesamanvārambhaṇam samanvārambhaṇe samanvārambhaṇāni
Instrumentalsamanvārambhaṇena samanvārambhaṇābhyām samanvārambhaṇaiḥ
Dativesamanvārambhaṇāya samanvārambhaṇābhyām samanvārambhaṇebhyaḥ
Ablativesamanvārambhaṇāt samanvārambhaṇābhyām samanvārambhaṇebhyaḥ
Genitivesamanvārambhaṇasya samanvārambhaṇayoḥ samanvārambhaṇānām
Locativesamanvārambhaṇe samanvārambhaṇayoḥ samanvārambhaṇeṣu

Compound samanvārambhaṇa -

Adverb -samanvārambhaṇam -samanvārambhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria