Declension table of ?samanvāgatā

Deva

FeminineSingularDualPlural
Nominativesamanvāgatā samanvāgate samanvāgatāḥ
Vocativesamanvāgate samanvāgate samanvāgatāḥ
Accusativesamanvāgatām samanvāgate samanvāgatāḥ
Instrumentalsamanvāgatayā samanvāgatābhyām samanvāgatābhiḥ
Dativesamanvāgatāyai samanvāgatābhyām samanvāgatābhyaḥ
Ablativesamanvāgatāyāḥ samanvāgatābhyām samanvāgatābhyaḥ
Genitivesamanvāgatāyāḥ samanvāgatayoḥ samanvāgatānām
Locativesamanvāgatāyām samanvāgatayoḥ samanvāgatāsu

Adverb -samanvāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria