Declension table of ?samanvāgata

Deva

NeuterSingularDualPlural
Nominativesamanvāgatam samanvāgate samanvāgatāni
Vocativesamanvāgata samanvāgate samanvāgatāni
Accusativesamanvāgatam samanvāgate samanvāgatāni
Instrumentalsamanvāgatena samanvāgatābhyām samanvāgataiḥ
Dativesamanvāgatāya samanvāgatābhyām samanvāgatebhyaḥ
Ablativesamanvāgatāt samanvāgatābhyām samanvāgatebhyaḥ
Genitivesamanvāgatasya samanvāgatayoḥ samanvāgatānām
Locativesamanvāgate samanvāgatayoḥ samanvāgateṣu

Compound samanvāgata -

Adverb -samanvāgatam -samanvāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria