Declension table of ?samanuśiṣṭa

Deva

MasculineSingularDualPlural
Nominativesamanuśiṣṭaḥ samanuśiṣṭau samanuśiṣṭāḥ
Vocativesamanuśiṣṭa samanuśiṣṭau samanuśiṣṭāḥ
Accusativesamanuśiṣṭam samanuśiṣṭau samanuśiṣṭān
Instrumentalsamanuśiṣṭena samanuśiṣṭābhyām samanuśiṣṭaiḥ samanuśiṣṭebhiḥ
Dativesamanuśiṣṭāya samanuśiṣṭābhyām samanuśiṣṭebhyaḥ
Ablativesamanuśiṣṭāt samanuśiṣṭābhyām samanuśiṣṭebhyaḥ
Genitivesamanuśiṣṭasya samanuśiṣṭayoḥ samanuśiṣṭānām
Locativesamanuśiṣṭe samanuśiṣṭayoḥ samanuśiṣṭeṣu

Compound samanuśiṣṭa -

Adverb -samanuśiṣṭam -samanuśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria