Declension table of ?samanuyāta

Deva

MasculineSingularDualPlural
Nominativesamanuyātaḥ samanuyātau samanuyātāḥ
Vocativesamanuyāta samanuyātau samanuyātāḥ
Accusativesamanuyātam samanuyātau samanuyātān
Instrumentalsamanuyātena samanuyātābhyām samanuyātaiḥ samanuyātebhiḥ
Dativesamanuyātāya samanuyātābhyām samanuyātebhyaḥ
Ablativesamanuyātāt samanuyātābhyām samanuyātebhyaḥ
Genitivesamanuyātasya samanuyātayoḥ samanuyātānām
Locativesamanuyāte samanuyātayoḥ samanuyāteṣu

Compound samanuyāta -

Adverb -samanuyātam -samanuyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria