Declension table of ?samanuvarṇita

Deva

MasculineSingularDualPlural
Nominativesamanuvarṇitaḥ samanuvarṇitau samanuvarṇitāḥ
Vocativesamanuvarṇita samanuvarṇitau samanuvarṇitāḥ
Accusativesamanuvarṇitam samanuvarṇitau samanuvarṇitān
Instrumentalsamanuvarṇitena samanuvarṇitābhyām samanuvarṇitaiḥ samanuvarṇitebhiḥ
Dativesamanuvarṇitāya samanuvarṇitābhyām samanuvarṇitebhyaḥ
Ablativesamanuvarṇitāt samanuvarṇitābhyām samanuvarṇitebhyaḥ
Genitivesamanuvarṇitasya samanuvarṇitayoḥ samanuvarṇitānām
Locativesamanuvarṇite samanuvarṇitayoḥ samanuvarṇiteṣu

Compound samanuvarṇita -

Adverb -samanuvarṇitam -samanuvarṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria