Declension table of ?samanuprāpta

Deva

MasculineSingularDualPlural
Nominativesamanuprāptaḥ samanuprāptau samanuprāptāḥ
Vocativesamanuprāpta samanuprāptau samanuprāptāḥ
Accusativesamanuprāptam samanuprāptau samanuprāptān
Instrumentalsamanuprāptena samanuprāptābhyām samanuprāptaiḥ samanuprāptebhiḥ
Dativesamanuprāptāya samanuprāptābhyām samanuprāptebhyaḥ
Ablativesamanuprāptāt samanuprāptābhyām samanuprāptebhyaḥ
Genitivesamanuprāptasya samanuprāptayoḥ samanuprāptānām
Locativesamanuprāpte samanuprāptayoḥ samanuprāpteṣu

Compound samanuprāpta -

Adverb -samanuprāptam -samanuprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria