Declension table of ?samanujñāta

Deva

MasculineSingularDualPlural
Nominativesamanujñātaḥ samanujñātau samanujñātāḥ
Vocativesamanujñāta samanujñātau samanujñātāḥ
Accusativesamanujñātam samanujñātau samanujñātān
Instrumentalsamanujñātena samanujñātābhyām samanujñātaiḥ samanujñātebhiḥ
Dativesamanujñātāya samanujñātābhyām samanujñātebhyaḥ
Ablativesamanujñātāt samanujñātābhyām samanujñātebhyaḥ
Genitivesamanujñātasya samanujñātayoḥ samanujñātānām
Locativesamanujñāte samanujñātayoḥ samanujñāteṣu

Compound samanujñāta -

Adverb -samanujñātam -samanujñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria