Declension table of ?samanugrāhya

Deva

MasculineSingularDualPlural
Nominativesamanugrāhyaḥ samanugrāhyau samanugrāhyāḥ
Vocativesamanugrāhya samanugrāhyau samanugrāhyāḥ
Accusativesamanugrāhyam samanugrāhyau samanugrāhyān
Instrumentalsamanugrāhyeṇa samanugrāhyābhyām samanugrāhyaiḥ samanugrāhyebhiḥ
Dativesamanugrāhyāya samanugrāhyābhyām samanugrāhyebhyaḥ
Ablativesamanugrāhyāt samanugrāhyābhyām samanugrāhyebhyaḥ
Genitivesamanugrāhyasya samanugrāhyayoḥ samanugrāhyāṇām
Locativesamanugrāhye samanugrāhyayoḥ samanugrāhyeṣu

Compound samanugrāhya -

Adverb -samanugrāhyam -samanugrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria