Declension table of ?samanuṣṭhita

Deva

NeuterSingularDualPlural
Nominativesamanuṣṭhitam samanuṣṭhite samanuṣṭhitāni
Vocativesamanuṣṭhita samanuṣṭhite samanuṣṭhitāni
Accusativesamanuṣṭhitam samanuṣṭhite samanuṣṭhitāni
Instrumentalsamanuṣṭhitena samanuṣṭhitābhyām samanuṣṭhitaiḥ
Dativesamanuṣṭhitāya samanuṣṭhitābhyām samanuṣṭhitebhyaḥ
Ablativesamanuṣṭhitāt samanuṣṭhitābhyām samanuṣṭhitebhyaḥ
Genitivesamanuṣṭhitasya samanuṣṭhitayoḥ samanuṣṭhitānām
Locativesamanuṣṭhite samanuṣṭhitayoḥ samanuṣṭhiteṣu

Compound samanuṣṭhita -

Adverb -samanuṣṭhitam -samanuṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria