Declension table of ?samanuṣṭhita

Deva

MasculineSingularDualPlural
Nominativesamanuṣṭhitaḥ samanuṣṭhitau samanuṣṭhitāḥ
Vocativesamanuṣṭhita samanuṣṭhitau samanuṣṭhitāḥ
Accusativesamanuṣṭhitam samanuṣṭhitau samanuṣṭhitān
Instrumentalsamanuṣṭhitena samanuṣṭhitābhyām samanuṣṭhitaiḥ samanuṣṭhitebhiḥ
Dativesamanuṣṭhitāya samanuṣṭhitābhyām samanuṣṭhitebhyaḥ
Ablativesamanuṣṭhitāt samanuṣṭhitābhyām samanuṣṭhitebhyaḥ
Genitivesamanuṣṭhitasya samanuṣṭhitayoḥ samanuṣṭhitānām
Locativesamanuṣṭhite samanuṣṭhitayoḥ samanuṣṭhiteṣu

Compound samanuṣṭhita -

Adverb -samanuṣṭhitam -samanuṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria