Declension table of ?samantaprabha

Deva

MasculineSingularDualPlural
Nominativesamantaprabhaḥ samantaprabhau samantaprabhāḥ
Vocativesamantaprabha samantaprabhau samantaprabhāḥ
Accusativesamantaprabham samantaprabhau samantaprabhān
Instrumentalsamantaprabheṇa samantaprabhābhyām samantaprabhaiḥ samantaprabhebhiḥ
Dativesamantaprabhāya samantaprabhābhyām samantaprabhebhyaḥ
Ablativesamantaprabhāt samantaprabhābhyām samantaprabhebhyaḥ
Genitivesamantaprabhasya samantaprabhayoḥ samantaprabhāṇām
Locativesamantaprabhe samantaprabhayoḥ samantaprabheṣu

Compound samantaprabha -

Adverb -samantaprabham -samantaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria