Declension table of ?samantaprāsādika

Deva

MasculineSingularDualPlural
Nominativesamantaprāsādikaḥ samantaprāsādikau samantaprāsādikāḥ
Vocativesamantaprāsādika samantaprāsādikau samantaprāsādikāḥ
Accusativesamantaprāsādikam samantaprāsādikau samantaprāsādikān
Instrumentalsamantaprāsādikena samantaprāsādikābhyām samantaprāsādikaiḥ samantaprāsādikebhiḥ
Dativesamantaprāsādikāya samantaprāsādikābhyām samantaprāsādikebhyaḥ
Ablativesamantaprāsādikāt samantaprāsādikābhyām samantaprāsādikebhyaḥ
Genitivesamantaprāsādikasya samantaprāsādikayoḥ samantaprāsādikānām
Locativesamantaprāsādike samantaprāsādikayoḥ samantaprāsādikeṣu

Compound samantaprāsādika -

Adverb -samantaprāsādikam -samantaprāsādikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria