Declension table of ?samantaparyāyinī

Deva

FeminineSingularDualPlural
Nominativesamantaparyāyinī samantaparyāyinyau samantaparyāyinyaḥ
Vocativesamantaparyāyini samantaparyāyinyau samantaparyāyinyaḥ
Accusativesamantaparyāyinīm samantaparyāyinyau samantaparyāyinīḥ
Instrumentalsamantaparyāyinyā samantaparyāyinībhyām samantaparyāyinībhiḥ
Dativesamantaparyāyinyai samantaparyāyinībhyām samantaparyāyinībhyaḥ
Ablativesamantaparyāyinyāḥ samantaparyāyinībhyām samantaparyāyinībhyaḥ
Genitivesamantaparyāyinyāḥ samantaparyāyinyoḥ samantaparyāyinīnām
Locativesamantaparyāyinyām samantaparyāyinyoḥ samantaparyāyinīṣu

Compound samantaparyāyini - samantaparyāyinī -

Adverb -samantaparyāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria