Declension table of ?samantaparyāyin

Deva

NeuterSingularDualPlural
Nominativesamantaparyāyi samantaparyāyiṇī samantaparyāyīṇi
Vocativesamantaparyāyin samantaparyāyi samantaparyāyiṇī samantaparyāyīṇi
Accusativesamantaparyāyi samantaparyāyiṇī samantaparyāyīṇi
Instrumentalsamantaparyāyiṇā samantaparyāyibhyām samantaparyāyibhiḥ
Dativesamantaparyāyiṇe samantaparyāyibhyām samantaparyāyibhyaḥ
Ablativesamantaparyāyiṇaḥ samantaparyāyibhyām samantaparyāyibhyaḥ
Genitivesamantaparyāyiṇaḥ samantaparyāyiṇoḥ samantaparyāyiṇām
Locativesamantaparyāyiṇi samantaparyāyiṇoḥ samantaparyāyiṣu

Compound samantaparyāyi -

Adverb -samantaparyāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria