Declension table of ?samantacāritramati

Deva

MasculineSingularDualPlural
Nominativesamantacāritramatiḥ samantacāritramatī samantacāritramatayaḥ
Vocativesamantacāritramate samantacāritramatī samantacāritramatayaḥ
Accusativesamantacāritramatim samantacāritramatī samantacāritramatīn
Instrumentalsamantacāritramatinā samantacāritramatibhyām samantacāritramatibhiḥ
Dativesamantacāritramataye samantacāritramatibhyām samantacāritramatibhyaḥ
Ablativesamantacāritramateḥ samantacāritramatibhyām samantacāritramatibhyaḥ
Genitivesamantacāritramateḥ samantacāritramatyoḥ samantacāritramatīnām
Locativesamantacāritramatau samantacāritramatyoḥ samantacāritramatiṣu

Compound samantacāritramati -

Adverb -samantacāritramati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria