Declension table of ?samantāvalokita

Deva

MasculineSingularDualPlural
Nominativesamantāvalokitaḥ samantāvalokitau samantāvalokitāḥ
Vocativesamantāvalokita samantāvalokitau samantāvalokitāḥ
Accusativesamantāvalokitam samantāvalokitau samantāvalokitān
Instrumentalsamantāvalokitena samantāvalokitābhyām samantāvalokitaiḥ samantāvalokitebhiḥ
Dativesamantāvalokitāya samantāvalokitābhyām samantāvalokitebhyaḥ
Ablativesamantāvalokitāt samantāvalokitābhyām samantāvalokitebhyaḥ
Genitivesamantāvalokitasya samantāvalokitayoḥ samantāvalokitānām
Locativesamantāvalokite samantāvalokitayoḥ samantāvalokiteṣu

Compound samantāvalokita -

Adverb -samantāvalokitam -samantāvalokitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria