Declension table of samanta

Deva

NeuterSingularDualPlural
Nominativesamantam samante samantāni
Vocativesamanta samante samantāni
Accusativesamantam samante samantāni
Instrumentalsamantena samantābhyām samantaiḥ
Dativesamantāya samantābhyām samantebhyaḥ
Ablativesamantāt samantābhyām samantebhyaḥ
Genitivesamantasya samantayoḥ samantānām
Locativesamante samantayoḥ samanteṣu

Compound samanta -

Adverb -samantam -samantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria