Declension table of samanta

Deva

MasculineSingularDualPlural
Nominativesamantaḥ samantau samantāḥ
Vocativesamanta samantau samantāḥ
Accusativesamantam samantau samantān
Instrumentalsamantena samantābhyām samantaiḥ samantebhiḥ
Dativesamantāya samantābhyām samantebhyaḥ
Ablativesamantāt samantābhyām samantebhyaḥ
Genitivesamantasya samantayoḥ samantānām
Locativesamante samantayoḥ samanteṣu

Compound samanta -

Adverb -samantam -samantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria