Declension table of ?samanindānavana

Deva

MasculineSingularDualPlural
Nominativesamanindānavanaḥ samanindānavanau samanindānavanāḥ
Vocativesamanindānavana samanindānavanau samanindānavanāḥ
Accusativesamanindānavanam samanindānavanau samanindānavanān
Instrumentalsamanindānavanena samanindānavanābhyām samanindānavanaiḥ samanindānavanebhiḥ
Dativesamanindānavanāya samanindānavanābhyām samanindānavanebhyaḥ
Ablativesamanindānavanāt samanindānavanābhyām samanindānavanebhyaḥ
Genitivesamanindānavanasya samanindānavanayoḥ samanindānavanānām
Locativesamanindānavane samanindānavanayoḥ samanindānavaneṣu

Compound samanindānavana -

Adverb -samanindānavanam -samanindānavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria