Declension table of ?samandhakārīkṛtā

Deva

FeminineSingularDualPlural
Nominativesamandhakārīkṛtā samandhakārīkṛte samandhakārīkṛtāḥ
Vocativesamandhakārīkṛte samandhakārīkṛte samandhakārīkṛtāḥ
Accusativesamandhakārīkṛtām samandhakārīkṛte samandhakārīkṛtāḥ
Instrumentalsamandhakārīkṛtayā samandhakārīkṛtābhyām samandhakārīkṛtābhiḥ
Dativesamandhakārīkṛtāyai samandhakārīkṛtābhyām samandhakārīkṛtābhyaḥ
Ablativesamandhakārīkṛtāyāḥ samandhakārīkṛtābhyām samandhakārīkṛtābhyaḥ
Genitivesamandhakārīkṛtāyāḥ samandhakārīkṛtayoḥ samandhakārīkṛtānām
Locativesamandhakārīkṛtāyām samandhakārīkṛtayoḥ samandhakārīkṛtāsu

Adverb -samandhakārīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria