Declension table of ?samandhakārīkṛta

Deva

NeuterSingularDualPlural
Nominativesamandhakārīkṛtam samandhakārīkṛte samandhakārīkṛtāni
Vocativesamandhakārīkṛta samandhakārīkṛte samandhakārīkṛtāni
Accusativesamandhakārīkṛtam samandhakārīkṛte samandhakārīkṛtāni
Instrumentalsamandhakārīkṛtena samandhakārīkṛtābhyām samandhakārīkṛtaiḥ
Dativesamandhakārīkṛtāya samandhakārīkṛtābhyām samandhakārīkṛtebhyaḥ
Ablativesamandhakārīkṛtāt samandhakārīkṛtābhyām samandhakārīkṛtebhyaḥ
Genitivesamandhakārīkṛtasya samandhakārīkṛtayoḥ samandhakārīkṛtānām
Locativesamandhakārīkṛte samandhakārīkṛtayoḥ samandhakārīkṛteṣu

Compound samandhakārīkṛta -

Adverb -samandhakārīkṛtam -samandhakārīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria