Declension table of ?samandhakārīkṛta

Deva

MasculineSingularDualPlural
Nominativesamandhakārīkṛtaḥ samandhakārīkṛtau samandhakārīkṛtāḥ
Vocativesamandhakārīkṛta samandhakārīkṛtau samandhakārīkṛtāḥ
Accusativesamandhakārīkṛtam samandhakārīkṛtau samandhakārīkṛtān
Instrumentalsamandhakārīkṛtena samandhakārīkṛtābhyām samandhakārīkṛtaiḥ samandhakārīkṛtebhiḥ
Dativesamandhakārīkṛtāya samandhakārīkṛtābhyām samandhakārīkṛtebhyaḥ
Ablativesamandhakārīkṛtāt samandhakārīkṛtābhyām samandhakārīkṛtebhyaḥ
Genitivesamandhakārīkṛtasya samandhakārīkṛtayoḥ samandhakārīkṛtānām
Locativesamandhakārīkṛte samandhakārīkṛtayoḥ samandhakārīkṛteṣu

Compound samandhakārīkṛta -

Adverb -samandhakārīkṛtam -samandhakārīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria