Declension table of ?samaloṣṭrakāñcana

Deva

NeuterSingularDualPlural
Nominativesamaloṣṭrakāñcanam samaloṣṭrakāñcane samaloṣṭrakāñcanāni
Vocativesamaloṣṭrakāñcana samaloṣṭrakāñcane samaloṣṭrakāñcanāni
Accusativesamaloṣṭrakāñcanam samaloṣṭrakāñcane samaloṣṭrakāñcanāni
Instrumentalsamaloṣṭrakāñcanena samaloṣṭrakāñcanābhyām samaloṣṭrakāñcanaiḥ
Dativesamaloṣṭrakāñcanāya samaloṣṭrakāñcanābhyām samaloṣṭrakāñcanebhyaḥ
Ablativesamaloṣṭrakāñcanāt samaloṣṭrakāñcanābhyām samaloṣṭrakāñcanebhyaḥ
Genitivesamaloṣṭrakāñcanasya samaloṣṭrakāñcanayoḥ samaloṣṭrakāñcanānām
Locativesamaloṣṭrakāñcane samaloṣṭrakāñcanayoḥ samaloṣṭrakāñcaneṣu

Compound samaloṣṭrakāñcana -

Adverb -samaloṣṭrakāñcanam -samaloṣṭrakāñcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria