Declension table of ?samaloṣṭrakāñcana

Deva

MasculineSingularDualPlural
Nominativesamaloṣṭrakāñcanaḥ samaloṣṭrakāñcanau samaloṣṭrakāñcanāḥ
Vocativesamaloṣṭrakāñcana samaloṣṭrakāñcanau samaloṣṭrakāñcanāḥ
Accusativesamaloṣṭrakāñcanam samaloṣṭrakāñcanau samaloṣṭrakāñcanān
Instrumentalsamaloṣṭrakāñcanena samaloṣṭrakāñcanābhyām samaloṣṭrakāñcanaiḥ samaloṣṭrakāñcanebhiḥ
Dativesamaloṣṭrakāñcanāya samaloṣṭrakāñcanābhyām samaloṣṭrakāñcanebhyaḥ
Ablativesamaloṣṭrakāñcanāt samaloṣṭrakāñcanābhyām samaloṣṭrakāñcanebhyaḥ
Genitivesamaloṣṭrakāñcanasya samaloṣṭrakāñcanayoḥ samaloṣṭrakāñcanānām
Locativesamaloṣṭrakāñcane samaloṣṭrakāñcanayoḥ samaloṣṭrakāñcaneṣu

Compound samaloṣṭrakāñcana -

Adverb -samaloṣṭrakāñcanam -samaloṣṭrakāñcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria