Declension table of ?samaloṣṭakāñcana

Deva

NeuterSingularDualPlural
Nominativesamaloṣṭakāñcanam samaloṣṭakāñcane samaloṣṭakāñcanāni
Vocativesamaloṣṭakāñcana samaloṣṭakāñcane samaloṣṭakāñcanāni
Accusativesamaloṣṭakāñcanam samaloṣṭakāñcane samaloṣṭakāñcanāni
Instrumentalsamaloṣṭakāñcanena samaloṣṭakāñcanābhyām samaloṣṭakāñcanaiḥ
Dativesamaloṣṭakāñcanāya samaloṣṭakāñcanābhyām samaloṣṭakāñcanebhyaḥ
Ablativesamaloṣṭakāñcanāt samaloṣṭakāñcanābhyām samaloṣṭakāñcanebhyaḥ
Genitivesamaloṣṭakāñcanasya samaloṣṭakāñcanayoḥ samaloṣṭakāñcanānām
Locativesamaloṣṭakāñcane samaloṣṭakāñcanayoḥ samaloṣṭakāñcaneṣu

Compound samaloṣṭakāñcana -

Adverb -samaloṣṭakāñcanam -samaloṣṭakāñcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria