Declension table of ?samakakṣa

Deva

MasculineSingularDualPlural
Nominativesamakakṣaḥ samakakṣau samakakṣāḥ
Vocativesamakakṣa samakakṣau samakakṣāḥ
Accusativesamakakṣam samakakṣau samakakṣān
Instrumentalsamakakṣeṇa samakakṣābhyām samakakṣaiḥ samakakṣebhiḥ
Dativesamakakṣāya samakakṣābhyām samakakṣebhyaḥ
Ablativesamakakṣāt samakakṣābhyām samakakṣebhyaḥ
Genitivesamakakṣasya samakakṣayoḥ samakakṣāṇām
Locativesamakakṣe samakakṣayoḥ samakakṣeṣu

Compound samakakṣa -

Adverb -samakakṣam -samakakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria