Declension table of ?samakālabhava

Deva

MasculineSingularDualPlural
Nominativesamakālabhavaḥ samakālabhavau samakālabhavāḥ
Vocativesamakālabhava samakālabhavau samakālabhavāḥ
Accusativesamakālabhavam samakālabhavau samakālabhavān
Instrumentalsamakālabhavena samakālabhavābhyām samakālabhavaiḥ samakālabhavebhiḥ
Dativesamakālabhavāya samakālabhavābhyām samakālabhavebhyaḥ
Ablativesamakālabhavāt samakālabhavābhyām samakālabhavebhyaḥ
Genitivesamakālabhavasya samakālabhavayoḥ samakālabhavānām
Locativesamakālabhave samakālabhavayoḥ samakālabhaveṣu

Compound samakālabhava -

Adverb -samakālabhavam -samakālabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria