Declension table of ?samakṣetra

Deva

NeuterSingularDualPlural
Nominativesamakṣetram samakṣetre samakṣetrāṇi
Vocativesamakṣetra samakṣetre samakṣetrāṇi
Accusativesamakṣetram samakṣetre samakṣetrāṇi
Instrumentalsamakṣetreṇa samakṣetrābhyām samakṣetraiḥ
Dativesamakṣetrāya samakṣetrābhyām samakṣetrebhyaḥ
Ablativesamakṣetrāt samakṣetrābhyām samakṣetrebhyaḥ
Genitivesamakṣetrasya samakṣetrayoḥ samakṣetrāṇām
Locativesamakṣetre samakṣetrayoḥ samakṣetreṣu

Compound samakṣetra -

Adverb -samakṣetram -samakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria