Declension table of samakṣa

Deva

NeuterSingularDualPlural
Nominativesamakṣam samakṣe samakṣāṇi
Vocativesamakṣa samakṣe samakṣāṇi
Accusativesamakṣam samakṣe samakṣāṇi
Instrumentalsamakṣeṇa samakṣābhyām samakṣaiḥ
Dativesamakṣāya samakṣābhyām samakṣebhyaḥ
Ablativesamakṣāt samakṣābhyām samakṣebhyaḥ
Genitivesamakṣasya samakṣayoḥ samakṣāṇām
Locativesamakṣe samakṣayoḥ samakṣeṣu

Compound samakṣa -

Adverb -samakṣam -samakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria