Declension table of ?samagraśakti

Deva

MasculineSingularDualPlural
Nominativesamagraśaktiḥ samagraśaktī samagraśaktayaḥ
Vocativesamagraśakte samagraśaktī samagraśaktayaḥ
Accusativesamagraśaktim samagraśaktī samagraśaktīn
Instrumentalsamagraśaktinā samagraśaktibhyām samagraśaktibhiḥ
Dativesamagraśaktaye samagraśaktibhyām samagraśaktibhyaḥ
Ablativesamagraśakteḥ samagraśaktibhyām samagraśaktibhyaḥ
Genitivesamagraśakteḥ samagraśaktyoḥ samagraśaktīnām
Locativesamagraśaktau samagraśaktyoḥ samagraśaktiṣu

Compound samagraśakti -

Adverb -samagraśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria