Declension table of ?samagrasauvarṇa

Deva

NeuterSingularDualPlural
Nominativesamagrasauvarṇam samagrasauvarṇe samagrasauvarṇāni
Vocativesamagrasauvarṇa samagrasauvarṇe samagrasauvarṇāni
Accusativesamagrasauvarṇam samagrasauvarṇe samagrasauvarṇāni
Instrumentalsamagrasauvarṇena samagrasauvarṇābhyām samagrasauvarṇaiḥ
Dativesamagrasauvarṇāya samagrasauvarṇābhyām samagrasauvarṇebhyaḥ
Ablativesamagrasauvarṇāt samagrasauvarṇābhyām samagrasauvarṇebhyaḥ
Genitivesamagrasauvarṇasya samagrasauvarṇayoḥ samagrasauvarṇānām
Locativesamagrasauvarṇe samagrasauvarṇayoḥ samagrasauvarṇeṣu

Compound samagrasauvarṇa -

Adverb -samagrasauvarṇam -samagrasauvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria