Declension table of ?samagrasauvarṇa

Deva

MasculineSingularDualPlural
Nominativesamagrasauvarṇaḥ samagrasauvarṇau samagrasauvarṇāḥ
Vocativesamagrasauvarṇa samagrasauvarṇau samagrasauvarṇāḥ
Accusativesamagrasauvarṇam samagrasauvarṇau samagrasauvarṇān
Instrumentalsamagrasauvarṇena samagrasauvarṇābhyām samagrasauvarṇaiḥ samagrasauvarṇebhiḥ
Dativesamagrasauvarṇāya samagrasauvarṇābhyām samagrasauvarṇebhyaḥ
Ablativesamagrasauvarṇāt samagrasauvarṇābhyām samagrasauvarṇebhyaḥ
Genitivesamagrasauvarṇasya samagrasauvarṇayoḥ samagrasauvarṇānām
Locativesamagrasauvarṇe samagrasauvarṇayoḥ samagrasauvarṇeṣu

Compound samagrasauvarṇa -

Adverb -samagrasauvarṇam -samagrasauvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria