Declension table of ?samagradhana

Deva

NeuterSingularDualPlural
Nominativesamagradhanam samagradhane samagradhanāni
Vocativesamagradhana samagradhane samagradhanāni
Accusativesamagradhanam samagradhane samagradhanāni
Instrumentalsamagradhanena samagradhanābhyām samagradhanaiḥ
Dativesamagradhanāya samagradhanābhyām samagradhanebhyaḥ
Ablativesamagradhanāt samagradhanābhyām samagradhanebhyaḥ
Genitivesamagradhanasya samagradhanayoḥ samagradhanānām
Locativesamagradhane samagradhanayoḥ samagradhaneṣu

Compound samagradhana -

Adverb -samagradhanam -samagradhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria