Declension table of ?samagrabhakṣaṇaśīla

Deva

NeuterSingularDualPlural
Nominativesamagrabhakṣaṇaśīlam samagrabhakṣaṇaśīle samagrabhakṣaṇaśīlāni
Vocativesamagrabhakṣaṇaśīla samagrabhakṣaṇaśīle samagrabhakṣaṇaśīlāni
Accusativesamagrabhakṣaṇaśīlam samagrabhakṣaṇaśīle samagrabhakṣaṇaśīlāni
Instrumentalsamagrabhakṣaṇaśīlena samagrabhakṣaṇaśīlābhyām samagrabhakṣaṇaśīlaiḥ
Dativesamagrabhakṣaṇaśīlāya samagrabhakṣaṇaśīlābhyām samagrabhakṣaṇaśīlebhyaḥ
Ablativesamagrabhakṣaṇaśīlāt samagrabhakṣaṇaśīlābhyām samagrabhakṣaṇaśīlebhyaḥ
Genitivesamagrabhakṣaṇaśīlasya samagrabhakṣaṇaśīlayoḥ samagrabhakṣaṇaśīlānām
Locativesamagrabhakṣaṇaśīle samagrabhakṣaṇaśīlayoḥ samagrabhakṣaṇaśīleṣu

Compound samagrabhakṣaṇaśīla -

Adverb -samagrabhakṣaṇaśīlam -samagrabhakṣaṇaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria