Declension table of ?samagrāṅga

Deva

NeuterSingularDualPlural
Nominativesamagrāṅgam samagrāṅge samagrāṅgāṇi
Vocativesamagrāṅga samagrāṅge samagrāṅgāṇi
Accusativesamagrāṅgam samagrāṅge samagrāṅgāṇi
Instrumentalsamagrāṅgeṇa samagrāṅgābhyām samagrāṅgaiḥ
Dativesamagrāṅgāya samagrāṅgābhyām samagrāṅgebhyaḥ
Ablativesamagrāṅgāt samagrāṅgābhyām samagrāṅgebhyaḥ
Genitivesamagrāṅgasya samagrāṅgayoḥ samagrāṅgāṇām
Locativesamagrāṅge samagrāṅgayoḥ samagrāṅgeṣu

Compound samagrāṅga -

Adverb -samagrāṅgam -samagrāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria