Declension table of ?samagandhā

Deva

FeminineSingularDualPlural
Nominativesamagandhā samagandhe samagandhāḥ
Vocativesamagandhe samagandhe samagandhāḥ
Accusativesamagandhām samagandhe samagandhāḥ
Instrumentalsamagandhayā samagandhābhyām samagandhābhiḥ
Dativesamagandhāyai samagandhābhyām samagandhābhyaḥ
Ablativesamagandhāyāḥ samagandhābhyām samagandhābhyaḥ
Genitivesamagandhāyāḥ samagandhayoḥ samagandhānām
Locativesamagandhāyām samagandhayoḥ samagandhāsu

Adverb -samagandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria