Declension table of ?samagandha

Deva

MasculineSingularDualPlural
Nominativesamagandhaḥ samagandhau samagandhāḥ
Vocativesamagandha samagandhau samagandhāḥ
Accusativesamagandham samagandhau samagandhān
Instrumentalsamagandhena samagandhābhyām samagandhaiḥ samagandhebhiḥ
Dativesamagandhāya samagandhābhyām samagandhebhyaḥ
Ablativesamagandhāt samagandhābhyām samagandhebhyaḥ
Genitivesamagandhasya samagandhayoḥ samagandhānām
Locativesamagandhe samagandhayoḥ samagandheṣu

Compound samagandha -

Adverb -samagandham -samagandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria