Declension table of ?samaṅka

Deva

MasculineSingularDualPlural
Nominativesamaṅkaḥ samaṅkau samaṅkāḥ
Vocativesamaṅka samaṅkau samaṅkāḥ
Accusativesamaṅkam samaṅkau samaṅkān
Instrumentalsamaṅkena samaṅkābhyām samaṅkaiḥ samaṅkebhiḥ
Dativesamaṅkāya samaṅkābhyām samaṅkebhyaḥ
Ablativesamaṅkāt samaṅkābhyām samaṅkebhyaḥ
Genitivesamaṅkasya samaṅkayoḥ samaṅkānām
Locativesamaṅke samaṅkayoḥ samaṅkeṣu

Compound samaṅka -

Adverb -samaṅkam -samaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria