Declension table of ?samaṅgala

Deva

NeuterSingularDualPlural
Nominativesamaṅgalam samaṅgale samaṅgalāni
Vocativesamaṅgala samaṅgale samaṅgalāni
Accusativesamaṅgalam samaṅgale samaṅgalāni
Instrumentalsamaṅgalena samaṅgalābhyām samaṅgalaiḥ
Dativesamaṅgalāya samaṅgalābhyām samaṅgalebhyaḥ
Ablativesamaṅgalāt samaṅgalābhyām samaṅgalebhyaḥ
Genitivesamaṅgalasya samaṅgalayoḥ samaṅgalānām
Locativesamaṅgale samaṅgalayoḥ samaṅgaleṣu

Compound samaṅgala -

Adverb -samaṅgalam -samaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria